Sri Rama Amrutam is designed to enable people understand the methodology of performing pooja as per agamas in a proper manner. It also address the need and importance of each and every upachara (steps in pooja) followed, thereby bridge the gap between reasoning and ritual, this will ultimately result in aiding the devotee to attain the true goal of life (eternal bliss).
Every sunday the entire set required to conduct pooja alongwith the statutes of Sri Seeta-Lakshman-Hanumat sahita Sri Ramchandra Parabramha are brought to the desired devotee house and abhishekam is performed as per agamas in the devotees house. After abhishekam, Sri vishnu sahasranam, Sri Rama Raksha Stotram, Sri Hanuman chalisa, Sri Nama Ramayanam and Sri Rama Nama sankertana are sung in the praise of Lord.


The ideology behind this program is to enlighten the need and significance of performing pooja, the importance of agamas and sastras, the joy in reciting lord's leelas and thereby helping people to lead peaceful and contented life.

SRI RAMA RAKSHA SARVA JAGAT RAKSHA

LOKA SAMASTA SUKINO BHAVANTU


To participate in "Sri Rama Amrutam" or to perform "Sri Rama Amrutam" at your house call Sri Moksha at 9951539814 or email us at sriramaamrutham@googlegroups.com

Monday, October 31, 2011

10 Mukhi Rudraksha


Ruling God = Vishnu


Ruling Planet = None


Beeja Mantra = Om Hreem Namah


Benefit of wearing - It works as a shield on a person and drives evils away. 

9 Mukhi Rudraksha

Ruling God = Durga


Ruling Planet = Ketu


Beeja Mantra = Om Hreem Hum Namah


Benefit of wearing - Blessed with power, energy, dynamism and fearfulness. 

8 Mukhi Rudraksha

Ruling God = Ganesh


Ruling Planet = Rahu


Beeja Mantra = Om Hum Namah


Benefit of wearing - Removes all obstacles and brings successes in all undertakings, It helps attainment of siddhies. 

7 Mukhi Rudraksha

Ruling God = Mahalakshmi


Ruling Planet = Saturn


Beeja Mantra = Om Hum Namah


Benefit of wearing - Enables progress in earnings, gives strength to overcome miseries.

6 Mukhi Rudraksha

Ruling God = Karteikeya


Ruling Planet = Venus


Beeja Mantra = Om Hreem Hum Namah


Benefit of wearing - Enhances wisdom and knowledge, protect from emotional trauma.

5 Mukhi Rudraksha

Ruling God = Kalaagni Rudra


Ruling Planet = Jupiter


Beeja Mantra = Om Hreem Namah


Benefit of wearing - Increases memory power, health and enables peace of mind.

4 Mukhi Rudraksha

Ruling God = Bramha


Ruling Planet = Mercury


Beeja Mantra = Om Hreem Namah


Benefit of wearing - Increases memory power, creativity, wit and intelligence.

3 Mukhi Rudrakasha

Ruling God = Agni


Ruling Planet = Mars


Beeja Mantra = Om Kleem Namah


Benefit of wearing - It frees the person from past sins and wrongdoings, uplifts a person from inferiority complex and depression.

2 Mukhi Rudraksha

Ruling God = Ardhanareeshwar


Ruling Planet = Moon


Beeja Mantra = Om Namah


Benefit of wearing - It builds soured relations maintains oneness among various relations of the wearer.

1 Mukhi Rudraksha

Ruling God = Shiva


Ruling Planet = Sun


Beeja Mantra = Om Hreem Namah


Benefit of wearing - Increases concentration levels and enhances vyragya

Properties of Rudraksha

·    These beads denote the “eyes” of lord Shiva.

·    They are considered to be very auspicious and pious.

·    These beads are obtained from a plant Elaeocarpus Ganitrus Roxb.

·    These beads are composed of carbon, hydrogen, nitrogen, oxygen and some trace elements in combined form.

·    The percentage composition of these gaseous elements was determined by C-H-N Analyzer and by Gas chromatography.

·    These beads consist of 50.031 % carbon, 0.95% nitrogen, 17.897% hydrogen and 30.53% oxygen.

·    People of all castes creed and religions can wear Rudrakasha.

·    There is no sex or age bar for people desiring to wear these.

Chant this mantra to amend sour relationship

Om Bhuthaadaye Namaha

Chants this mantra to amend sour relationships

Sarvam Sri SeetaRamachandraparabramha aarpanamastu

Sunday, October 30, 2011

Rahu Dosa Nivaruti stuthi

Varahaavatara stuthi for Rahu Dosa Nivara

Bhoochoraka Hari punyamate kurpadhurta bhoodevihare
Khrodaakara seeriranamo bhaktante paripalayaamama
Ramasamarana dhaniyopayam nahi pasyamo bhavatarane
Ramahare Krishnahare thavanama vadame saadhanuruhare

Rahu dosha nivarana

Sri Bhadrakali Ammavaru Devalayam, Hanumakonda, Warangal

Sri Bhadrakali Temple at Hanamkonda is significant Devi temple located on the hilltop between the twin cities of Hanamkonda and Warangal in Andhra Pradesh. The temple is held in high esteem by devotees of the of Goddess Bhadrakali popularly called the ‘Grant Mother Goddess’. Remarkable feature of the temple is the square shaped stone image of the Goddess (2.7 X 2.7 meters). In the image goddess is seen in a sitting posture with fierce looking eyes and face. The Goddess can also be seen wearing a crown and having eight hands holding various weapons.

Visit this temple for Rahu Dosa Nivarana on sunday

Sri Devi khadgamala

Om Asya Sri Suddha Sakti málá mahá mantrasya
Upasthendriya adhisthayi Varunaditya Rishih
Daivi Gayatri Chandah
Satvika Kakára bhattaraka pithasthita
Sri mat Kámesveranka nilaiaya
Sri mat Kámesvari devatá
Aim Bijam, Klim Saktihi, Souh kilakam
Sri Devi prityarthe Khadga siddthyarthe jape viniyogah

Dhyanam
Tadrisam Khadgam apnoti
Yena hasta sthitena vai
Astadasa Mahadvipa
Samrad bhokta bhavisyati
Hrimkrasana Garbhitanala Sikham
Souh Klim kalam bibhratim dhautam trinetrojvalam
Vande pustaka pasam ankusadharam
Sragbhusitam ujvalam
Tvam Gourim Tripuram Paratparakalam
Sri Cakra Sancarinim

Om Aim Hrim Srim Aim Klim Souh
Om Tripura Sundari Namah
 Om Hridayadevi Namah
Om Sirodevi Namah
Om Sikhadevi Namah
Om Kavaca Devi Namah
Om Netra Devi Namah
 Om Astra Devi Namah
Om Kamesvari Namah
Om Bhagamalini Namah
Om Nityaklinne Namah
Om Bherunde Namah
Om Vahnivasini Namah
Om Mahavajresvari Namah
Om Sivaduti Namah
Om Tvarite Namah
Om Kulasundari Namah
Om Nitya Namah
Om Nilapatake Namah
Om Vijaye Namah
Om Sarvamangale Namah
Om Jvalamalini Namah
Om Citre Namah
Om Mahanitye Namah
Om Paramesvara Namah
Om Paramesvari Namah
Om Mitresamayi Namah
Om Sasthisamayi Namah
Om Uddisamayi Namah
Om Caryanathamayi Namah
Om Lopamudramayi Namah
Om Agastyamayi Namah
Om Kalatapanamayi Namah
Om Dharmacharyamayi Namah
Om Muktakesisvaramayi Namah
Om Dipakalanathamayi Namah
Om Visnudevamayi Namah
Om Prabhakara devamayi Namah
Om Tejodevamayi Namah
Om Manojadevamayi Namah
Om Kalyanadevamayi Namah
Om Vasudevamayi Namah
Om Ratnadevamayi Namah
Om Sri Ramanandamayi Namah
Om Anima Siddhe Namah
Om Laghima Siddhe Namah
Om Garima Siddhe Namah
Om Mahima Siddhe Namah
Om Isitva Siddhe Namah
Om Vasitva Siddhe Namah
Om Prakamya Siddhe Namah
Om Bhukti Siddhe Namah
Om Iccha Siddhe Namah
Om Prapti Siddhe Namah
Om Sarvakama Siddhe Namah
Om Brahmi Namah
Om Mahesvari Namah
Om Koumari Namah
Om Vaisnavi Namah
Om Varahi Namah
Om Mahendri Namah
Om Camunde Namah
Om Mahalaksmi Namah
Om Sarva Samksobhini Namah
Om Sarva Vidravini Namah
Om Sarva karsini Namah
Om Sarva Vasamkari Namah
Om Sarvonmadini Namah
Om Sarva Mahankuse Namah
Om Sarva Khecari Namah
Om Sarva Bije Namah
Om Sarva Yone Namah
Om Sarva Trikhande Namah
Om Trilokya mohana cakra swamini Namah
Om Prakata yogini Namah
Om Kamakarsini Namah
Om Buddhyakarsini Namah
Om Ahamkarakarsini Namah
Om Sabdhakarsini Namah
Om Sparsakarsini Namah
Om Rupakarsini Namah
Om Rasakarsini Namah
Om Gandhakarsini Namah
Om Cittakarsini Namah
Om Dharyakarsini Namah
Om Smrityikarsini Namah
Om Namakarsini Namah
Om Bijakarsini Namah
Om Atmakarsini Namah
Om Amrtakarsini Namah
Om Sarirakarsini Namah
Om Sarvasa paripuraka cakra svamini Namah
Om Gupta yogini Namah
Om Ananga Kusume Namah
Om Ananga Mekhale Namah
Om Ananga Madane Namah
Om Ananga Madananture Namah
Om Ananga Redhe Namah
Om Ananga Vegini  Namah
Om Ananga Kusume Namah
Om Ananga Malini Namah
Om Sarva sanksoghana sadhak a cakra swamini Namah
Om Gupta tara yogini Namah
Om Sarva Samksobhini Namah
Om Sarva Vidravini Namah
Om Sarva Karsini Namah
Om Sarva Hladini Namah
Om Sarva Sammohini Namah
Om Sarva Stambini Namah
Om Sarva Jrumbhini Namah
Om Sarva Vasamkari Namah
Om Sarva Ranjani Namah
Om Sarvonmadini Namah
Om Sarvarthasadhini Namah
Om Sarva Sampattipurani Namah
Om Sarva Mantra Mayi Namah
Om Sarva Dvandva Ksayamkari Namah
Om Sarva Soubhagya Dayaka Cakra Swamini Namah
Om Sampradaya  yogini Namah
Om Sarva Siddhiprade Namah
Om Sarva Sampatprade Namah
Om Sarva Priyamkari Namah
Om Sarva Mangalakarini Namah
Om Sarva Kamaprade Namah
Om Sarva Duhkha Vimocani Namah
Om Sarva Mrityu Prasamani Namah
Om Sarva Vigna Nivarani Namah
Om Sarvanga Sundari Namah
Om Sarva Soubhagya Dayini Namah
Om Sarvartha Sadhaka Cakra Swamini Namah
Om Kulottirna yogini Namah
Om Sarva Jne Namah
Om Sarva Sakte Namah
Om Sarvaisvarya pradayini Namah
Om Sarva Jnanamayi Namah
Om Sarva Vyadhivinasini Namah
Om Sarvadharasvarupe Namah
Om Sarva Papa Hare Namah
Om Sarva Ananda Mayi Namah
Om Sarva Raksa Svarupini Namah
Om Sarvepsita Phala Prade Namah
Om Sarva Raksakara Cakra Svamini Namah
Om Nigarbha yogini Namah
Om Vasini Namah
Om Kamesvari Namah
Om Modini Namah
Om Vimale Namah
Om Arune Namah
Om Jayini Namah
Om Sarvesvari Namah
Om Kaulini Namah
Om Sarvarogahara Cakra Swamini Namah
Om Rahasya yogini Namah
Om Banini Namah
Om Capini Namah
Om Pasini Namah
Om Ankusini Namah
Om Maha Kamesvari Namah
Om Maha Vajresvari Namah
Om Maha Bhagamalini Namah
Om Sarva Siddhiprada Cakra Swamini Namah
Om Ati Rahasya yogini Namah
Om Sri Sri Maha Bhattarike Namah
Om Sarvananda Maya Cakra Swamini Namah
Om Parapara Rahasya Yogini Namah
Om Tripure Namah
Om Tripuresi Namah
Om Tripurasundari Namah
Om Tripura Vasini Namah
Om Tripura Srih Namah
Om Tripuramalini Namah
Om Tripura Siddhe Namah
Om Tripurambe Namah
Om Maha Mahesvari Namah
Om Maha Maha Rajni Namah
Om Maha Maha Sakte Namah
Om Maha Maha Gupte Namah
Om Maha Maha Jnapte Namah
Om Maha Mahannande Namah
Om Maha Maha Skandhe Namah
Om Maha Mahasaye Namah
Om Maha Maha Sri Cakra Nagara Samrajni Namah
Namaste Nameste Nameste Namah

Rahu dosha nivarana

For Rahu Dosha Nivarana visit Sri Durga Malleswara Swamy Varla Devastanams, INDRAKEELADRI, Vijayawada.

First bath in Krishna river worship Goddess Durga Ammavaru and Lord Malleswara Swamy.

Chant "Jai Durga Bhavani" or "Sri Durga saranam mama"

Recite Sri Devi Khadgamala

For more details about sevas at temple logon to http://www.durgamma.com/

Sri Durga Suktham

Jatavedase sunavama soma marathee yatho nidhahadhi veda,
Sa na parshadathi durgani viswa naaveva sindhum durithathyagni. 1

Thaam agni varnaam thapasa jwalanthim vairochanim karma phaleshu jushtam,
Durgam devim saranamaham prapadhye, sutharasi tharase nama. 2

Agne thwam paaraya navyo asmaan swasthibhirathi durgani viswa,
Pushscha prithwi bahula na urvee bhava thokaaya thanayaya shamyoh. 3

Vishvaani no durghaa jathaveda sindhunaa nava durithathi parshi,
Agne athrivan manasaa grina no asmakam bodhayithwa thanoo naam. 4

Prithana jitham saha mana mugram agnim huvema paramath sadhasthath,
Sa na parshadathi durgani viswa kshamaddhevo athi durithatyagni. 5

Prathnoshika meedyo adhvareshu sanacha hota navyascha sadhsi,
Swacha agne piprayaswa asmabhyam cha soubhahya maya jaswa. 6

Gobhir jushta mayujo nishithktham thavendra vishnor anusancharema,
Naa kasya prushtam abhisamvasaano vaishnavim loka iha madhayantham. 7

Sri Ganesh Chalisa

Jai Ganapati Sadguna Sadan,
Kavivar Badan Kripaal,
Vighna Haran Mangal Karan,
Jai Jai Girijaalaal

Jai Jai Jai Ganapati Ganaraaju,
Mangal Bharana Karana Shubha Kaajuu,
Jai Gajbadan Sadan Sukhdaata,
Vishva Vinaayaka Buddhi Vidhaataa

VakraTunda Shuchi Shunda Suhaavana,
Tilaka Tripunda bhaal Man Bhaavan,
Raajata Mani Muktana ura maala,
Swarna Mukuta Shira Nayana Vishaalaa

Pustak Paani Kuthaar Trishuulam,
Modaka Bhoga Sugandhit Phuulam,
Sundara Piitaambar Tana Saajit,
Charana Paadukaa Muni Man Raajit

Dhani Shiva Suvan Shadaanana Bhraataa,
Gaurii Lalan Vishva-Vikhyaata,
Riddhi Siddhi Tav Chanvar Sudhaare,
Mooshaka Vaahan Sohat Dvaare

Kahaun Janma Shubh Kathaa Tumhari,
Ati Shuchi Paavan Mangalkaarii,
Ek Samay Giriraaj Kumaarii,
Putra Hetu Tapa Kiinhaa Bhaarii

Bhayo Yagya Jaba Poorana Anupaa,
Taba Pahunchyo Tuma Dhari Dvija Rupaa,
Atithi Jaani Kay Gaurii Sukhaarii,
Bahu Vidhi Sevaa Karii Tumhaarii

Ati Prasanna Hvai Tum Vara Diinhaa,
Maatu Putra Hit Jo Tap Kiinhaa,
Milhii Putra Tuhi, Buddhi Vishaala,
Binaa Garbha Dhaarana Yahi Kaalaa

Gananaayaka Guna Gyaan Nidhaanaa,
Puujita Pratham Roop Bhagavaanaa,
Asa Kehi Antardhyaana Roop Hvai,
Palanaa Par Baalak Svaroop Hvai

BaniShishuRudanJabahiTum Thaanaa,
Lakhi Mukh Sukh Nahin Gauri Samaanaa,
Sakal Magan Sukha Mangal Gaavahin,
Nabha Te Suran Suman Varshaavahin

Shambhu Umaa Bahudaan Lutaavahin,
Sura Munijana Suta Dekhan Aavahin,
Lakhi Ati Aanand Mangal Saajaa,
Dekhan Bhii Aaye Shani Raajaa

Nija Avaguna Gani Shani Man Maahiin,
Baalak Dekhan Chaahat Naahiin,
Girijaa Kachhu Man Bheda Badhaayo,
Utsava Mora Na Shani Tuhi Bhaayo

Kahana Lage Shani Man Sakuchaai,
Kaa Karihau Shishu Mohi Dikhayii,
Nahin Vishvaasa Umaa Ura Bhayauu,
Shani Son Baalak Dekhan Kahyau

Padatahin Shani Drigakona Prakaashaa,
Baalak Sira Udi Gayo Aakaashaa,
Girajaa Girii Vikala Hvai Dharanii,
So Dukha Dashaa Gayo Nahin Varanii

Haahaakaara Machyo Kailaashaa,
Shani Kiinhon Lakhi Suta Ko Naashaa,
Turat Garuda Chadhi Vishnu Sidhaaye,
Kaati Chakra So GajaShira Laaye

Baalak Ke Dhada Uupar Dhaarayo,
Praana Mantra Padhi Shankar Daarayo,
Naama’Ganesha’ShambhuTabaKiinhe,
Pratham Poojya Buddhi Nidhi Vara Diinhe

Buddhi Pariikshaa Jab Shiva Kiinhaa,
Prithvii Kar Pradakshinaa Liinhaa,
Chale Shadaanana Bharami Bhulaai,
Rache Baithii Tum Buddhi Upaai

Charana Maatu-Pitu Ke Dhara Liinhen,
Tinake Saat Pradakshina Kiinhen
Dhani Ganesha Kahi Shiva Hiye Harashyo,
Nabha Te Suran Suman Bahu Barse

Tumharii Mahima Buddhi Badaai,
Shesha Sahasa Mukha Sake Na Gaai,
Main Mati Heen Maliina Dukhaarii,
Karahun Kaun Vidhi Vinaya Tumhaarii

Bhajata ‘Raamsundara’ Prabhudaasaa,
Jaga Prayaaga Kakraa Durvaasaa,
Ab Prabhu Dayaa Deena Par Keejai,
Apnii Bhakti Shakti Kuchha Deejai

ll Dohaa ll

Shrii Ganesha Yeh Chaalisaa, Paatha Karre Dhara Dhyaan l
Nita Nav Mangala Graha Base, Lahe Jagat Sanmaana ll
Sambandh Apna Sahasra Dash, Rishi panchamii dinesha l
Poorana Chaalisaa Bhayo, Mangala Moorti Ganesha ll