Sri Rama Amrutam is designed to enable people understand the methodology of performing pooja as per agamas in a proper manner. It also address the need and importance of each and every upachara (steps in pooja) followed, thereby bridge the gap between reasoning and ritual, this will ultimately result in aiding the devotee to attain the true goal of life (eternal bliss).
Every sunday the entire set required to conduct pooja alongwith the statutes of Sri Seeta-Lakshman-Hanumat sahita Sri Ramchandra Parabramha are brought to the desired devotee house and abhishekam is performed as per agamas in the devotees house. After abhishekam, Sri vishnu sahasranam, Sri Rama Raksha Stotram, Sri Hanuman chalisa, Sri Nama Ramayanam and Sri Rama Nama sankertana are sung in the praise of Lord.


The ideology behind this program is to enlighten the need and significance of performing pooja, the importance of agamas and sastras, the joy in reciting lord's leelas and thereby helping people to lead peaceful and contented life.

SRI RAMA RAKSHA SARVA JAGAT RAKSHA

LOKA SAMASTA SUKINO BHAVANTU


To participate in "Sri Rama Amrutam" or to perform "Sri Rama Amrutam" at your house call Sri Moksha at 9951539814 or email us at sriramaamrutham@googlegroups.com

Wednesday, October 19, 2011

Sri Dattateraya Astottaranamavali

Om Anasuya-sutaya namah
Om Dattaya namah
Om Atri-putraya namah
Om Maha-munaye namah
Om Yogeendraya namah
Om Punya-purushaya namah
Om Deveshaya namah
Om Jagadeeshwaraya namah
Om Paramatmane namah
Om Parasmai-bramhane namah
Om Sadanandaya namah
Om Jagad-guruve namah
Om Nitya-truptaya namah
Om Nirvi-karaya namah
Om Niranjanaya namah
Om Gunatmakaya namah
Om Gunatitaya namah
Om Bramha-vishnu-shiva-tmikaya namah
Om Nana-rupadharaya namah
Om Nityaya namah
Om Shantaya namah
Om Dantaya namah
Om Krupanidhaye namah
Om Bhakti-priyaya namah
Om Bhava-haraya namah
Om Bhagavate namah
Om Bhava-nashanaya namah
Om Aadi-devaya namah
Om Maha-devaya namah
Om Sarveshaya namah
Om Bhuwaneshwaraya namah
Om Vedantha-vedyaya namah
Om Varadaya namah
Om Vishwa-rupaya namah
Om Avyayaya namah
Om Haraye namah
Om Sachitanandaya namah
Om Sarveshaya namah
Om Yogeeshaya namah
Om Baktha-vatsalaya namah
Om Digambharaya namah
Om Divya-murtaye namah
Om Divya-bhoti-vibushanaya namah
Om Anadi-siddaya namah
Om Sulabaya namah
Om Bhaktha-vanchita-dayakaya namah
Om Ekasmai namah
Om Anekaya namah
Om Advitiyaya namah
Om Nigha-magama-vanditaya namah
Om Bhukti-mukti-pradatre namah
Om Karya-veerya-vara-pradaya namah
Om Shaswatangaya namah
Om Vishuddhatmane namah
Om Vishwatmane namah
Om Vishwato-mukhaya namah
Om Sarveshwaraya namah
Om Sada-tustaya namah
Om Sarva-mangala-dayakaya namah
Om Nish-kalankaya namah
Om Nira-basaya namah
Om Nirvi-kalpaya namah
Om Nirish-rayaya namah
Om Purushottamaya namah
Om Lokanadaya namah
Om Purana-purushaya namah
Om Anaghaya namah
Om Apara-mahimne namah
Om Anantaya namah
Om Aadyamta-rahita-krutaye namah
Om Samsara-vana-davagnaye namah
Om Bhava-sagara-tarakaya namah
Om Shreenivasaya namah
Om Vishalakshaya namah
Om Kshirabdhi-shaya-naya namah
Om Achyutaya namah
Om Sarva-papakshaya-karaya namah
Om Tapatraya-nivaranaya namah
Om Lokeshaya namah
Om Sarva-bhooteshaya namah
Om Vyapakaya namah
Om Karunamayaya namah
Om Brahmadi-vandita-padaya namah
Om Muni-vandyaya namah
Om Stuti-priyaya namah
Om Nama-rupa-kriyatitaya namah
Om Nispruhaya namah
Om Nirmalatmakaya namah
Om Mahadeeshaya namah
Om Mahatmane namah
Om Maha-devaya namah
Om Maheshwaraya namah
Om Vyaaghra-charmaambara-dharaya namah
Om Naga-kundala-bhushanaya namah
Om Sarva-lakshana sampoornaya namah
Om Sarva-siddi-pradaya-kaya namah
Om Sarva-gynaya namah
Om Karuna-simdhave namah
Om Sarpa-haraya namah
Om Sada-shivaya namah
Om Sahyadri-vasaya namah
Om Sarvatmane namah
Om Bhavabandha-vimochanaya namah
Om Vishwambaraya namah
Om Vishwanadhaya namah
Om Jagannadhaya namah
Om Jagathprabhave namah